Zoroastrian Daily Prayers

Zoroastrian Prayers

Yasht


Khordād Yasht

Prayer

Khshnaothra Ahurahe Mazdāo
Ashem Voh - 1.

Pa nāme yazdān Ahura Mazda Khodāe awazūnī, gorje khoreh awazāyād. Khordād Ameshāspand berasād.

Az hamā gunāh patet pashemānum; az harvastīn dushmata duzhukhta duzhvarsta, mem pa getī manīd, oem goft, oem kard, oem jast, oem būn būd ested, az ān gunāh manashnī gavashnī kunashnī, tani ravānī getī mīnōānī, okhe avākhsh pashemān pa sē gavashnī pa patet hom.

Khshnaothra Ahurahe Mazdāo, tarōidīte angrahe mainyēush; haithyāvarshtām hyat vasnā ferashōtemem. Staomi ashem;

Ashem Vohū (3).

Fravarāne Mazdayasnō Zarathushtrish vīdaēvō Ahura-tkaēshō (Gāh according to the period of the day) frasastayaēcha.
Haurvatātō rathvō yāiryayāo hushitōish, saredhaēibyō ashahe ratubyō, khshnaothra yasnāicha vahmāicha khshnaothrāicha frasastayaēcha, Yathā Ahū Vairyō zaotā frā me mrūte. Athā ratush ashātchit hacha frā ashava vidhvāo mraotū. Haurvatātem Ameshem Spentem yazamaide; yāiryām hushitīm yazamaide, saredha ashavana ashahe ratavō yazamaide.

(1) Mraot Ahurō Mazdāo Spitamāi Zarathushtrāi azem dadhām Haurvatātō narām ashaonām avāoscha, rafnāoscha baoshanāoscha, khvītāoscha; avōi fracha yaokhmaide, yō te jasāiti ameshanām spentanām, yatha jasāiti ameshanām spentanām vohū manō, ashem vahishtem, khshathrem vairīm, spentām ārmaitīm, haurvatāoscha ameretatāoscha.

(2) Yō aēshām daēvanām hazanghrāi hazanghrō paitish, baēvarāi baēvanō; ahānkhshtāi ahānkhshtayō paitish, nāmeni ameshanām spentanām Haurvatātō zbayōit, nasūm janat, hashi janat, ghashi janat, saēne janat būzi janat.

(3) Āat paoirīm framraomi narem ashavanem; yezi paoirīm framraomi narem ashavanem imat Rashnavō razishta; imat ameshaēibyō spentaebyō, yō asti mainyavanām yazatanām, nairyō-nāmanāo tāo būjat narem ashavanem. Hacha nasūm, hacha hashi, hacha ghashi, hacha saēne, hacha būzi, hacha haēnayāo perethu-ainikayāo, hacha drafshayāo perethu- uzgerptayāo, hacha mashyāi, dravaityāi sāstayāi, hacha starāi vairyāi, hacha narō sāstayāi, hacha yātāi, hacha pairikāi, hacha urvista.

(4) Kutha para ashaonām patha urvaēsaiti, kutha dravatām. Āat mraot Ahurō Mazdāo, yezi me mānthrem framrava, marāo vā, drepjayāo vā, frā vā mrava karshāim kārayeiti, haom tanūm gaozaiti.

(5) Kāmchit thwāmcha drujemcha haithyō-ayanām hentūm kāmchit vā aipyaēnām hentūm, kāmchit vā raēthwanām. Kāmchit thwāmcha drujemcha airyābyō pādhaēibyō janāni, thwāmcha drujemcha bandāmi, thwāmcha drujemcha nighne, thwāmcha drujemcha nizbarem drujemcha.

(6) Thri-karshem frakārayeiti frā-mraomi narem ashavanem; khshvash-karshem frakārayeiti khshvash frāmraomi narem ashavanem; nava-karshem frakārayeiti, nava frāmraomi narem ashavanem.

(7) Nāmeni aēshām drujinām nasūm kereta paiti janaiti jata karapanō chithrīm, jāmācha meretō saocha; yē zaota Zarathushtrō, ereghatat hacha daozavat havām anu ushtīm zaoshemcha, yatha kathacha he zaoshō.

(8) Pascha hu-frāshmō- dāitīm, apākhedhra-naēmem janaiti pascha hvō nōit uzukhshyamnō nasūm sterethwata snaithisha vikhrūmantem marem nāshaiti, mainyavanām yazatanām khshnaothrāicha frasastayaēcha.

(9) Zarathushtra aētem mānthrem mā fradakhshayō, anyāt pithre vā puthrāi, brāthre vā hadhō-zātāi, āthravanāi vā thrāyaone haosrō-gaonō, hudaēnō; yō hudaēnō, ashava aurvō vīspō-drujem rāmayehe.

Ahe raya khvarenanghacha, tem yazāi surunvata yasna Haurvatātem Ameshem Spentem; zaothrābyō Haurvatātem Ameshem Spentem yazamaide.

Haomayō gava baresmana, hizvō-danghangha, mānthracha vacha- cha shyaothnacha, zaothrābyascha arshukhdhaēibyascha vāghzibyō.

Yenghe hātām āat yesne paiti vanghō,
Mazdāo Ahuro vaethā ashāt hachā,
yāonghāmchā tānschā tāoschā yazamaide.

(To pray in bāz, i.e. low-tone)
Ahura Mazda Khodāe, awazūnie mardum, mardum sardagān hamā sardagān, hambāyaste vehān, oem behedin māzdayas- nān āgāhi āstavāni neki rasānad aedūn bād.

(To recite aloud)
Yathā Ahū Vairyō (2).

Yasnemcha vahmemcha aojascha zavarecha āfrināmi, haurvatātō rathwō yāiryayāo hushitōish saredhaēibyō ashahe ratubyō.
Ashem Vohū (1).

Ahmāi raēshcha; Hazanghrem; Jasa me Avanghe Mazda; Kerfeh Mozd.

Roz nek nām, roz pāk nām, roz mubārak, (falān) māhe mubārak (falān), gāhe (falān), namāz dādāre gehān dāmān. Khshnaothra Ahurahe Mazdāo, tarōidite angrahe mainyeush. Haithyāvarshtām hyat vasnā ferashōtemem. Staomi ashem; Ashem Vohū (1).

Gorje khoreh awazāyād Khordād Ameshāspand, berasād amāvand pirozgar amāvandīh pirozgarī. Dād dīn beh māzdayasnān, āgāhi ravāi goāfarangānī bād hafte keshvar zamīn; aedūn bād. Man āno āvāyad shudan, man āno āvāyad shudan, man āno āvāyad shudan, ashaone Ashem Vohū (1).

(Facing the South recite):
Dādāre gehān dīne Māzdayasni dāde Zarathushtī. Nemasete ashāum sevishte Aredvi Sūra Anāhite ashaone Ashem Vohū 1.

Nemō urvaire vanguhi Mazdadhāte ashaone, Ashem Vohū 1.

Haurvatātem Ameshem Spentem yazamaide. Ashem Vohū 1.

Khordād Amashāspand berasād. Ashem Vohū 1.